KAKAD AARTI | MADHYAN AARTI | DHOOP AARTI | SHEJ AARTI | OM JAI JAGADEESH HARE
MADHYAN AARTI
1. Pancharati

Gheuniya Pancharati, Karu Babansi Arati,
Karu Saisi Arati, Karu Babansi Arati.
Utha utha ho bandhava. Ovalu ha rakhumadhava.
Sai Ramadhava. Ovalu ha rakhumadhava.
Karuniya Sthira Mana Pahu gambhira he dhyana
Sai ce he dhyana Pahu gambira he dhyana.
Krsnanatha datta-Sai. Jado citta tuje payi
Citta Deva Payi. Jado citta tuje payi.2. Arati Saibaba

Arati Sai Baba. Saukhyadatara Jiva. Caranarajatali
Dyava dasa visava, bhakta visava
Aarti…
Jaluniya ananga. Sasvarupi rahe danga Mumuksa janan davi.
Nija dola Sriranga. Dola Sriranga
Aarti…
Jaya mani jaisa bhava. Tayataisa anubhava Davisi dayaghana,
Aisi tuzi he mava, tuzi he mava.
Aarti…
Tumace nama dhyata. Hare Sansruthivyatha
Agadha Tava karani. Marga davisi anatha, davisi anatha.
Aarti…
Kaliyuga Avatara, Saguna Brahma sachara
Avatirna zalase Svami Datta Digambara, Datta Digambara.
Aarti…
Athan Divasa Gurvari.Bhakta kariti vari.
Prabhupada Pahavaya Bhava Bhayanivari, bhayanivari.
Aarti…
Maza nijadravya theva, Thava carana-raja-seva
Magane heci aata, Tumhan devadideva, devadideva.
Aarti…
Ichita Dina chatak Nirmala toya nijasukha
Pajaven Madhava Ya Sambhala apuli bhaka, apuli bhaka.
Aarti…2 A. Jaya Deva

Jaya Deva Jaya Deva Datta Avadhuta, O Sai Avadhuta
Joduni kara thava carani thevito mata.
Jaya Deva, Jaya Deva…
Avatarasi tu yeta dharmate glani nasti kannahi tu lavisi nijabhajani
Davisi nana lila asankhya rupani, Harisi dinance tu sankata dinarajani.
Jaya Deva, Jaya Deva…
Yavana-svarupi ekya darsana tva didhale, Samshaya nirasuniya tadadvaita ghalavile
Gopichanda Manda tvaci uddharile, Momina vansi janmuni lokan tariyale.
Jaya Deva, Jaya Deva…
Bheda na tattavi Hindu-yavananca kahi, Davayasi zala punarapi naradehi
Pahasi premane tu Hindu yavanahi, Davisi atmatvane vyapaka ha Sai.
Jaya Deva, Jaya Deva…
Deva Sainatha tvatpadanata vhave, Paramaya mohita janamocana zani vhave
Tvakrpaya sakalance sankata nirasave, Desila tari de tvadyasa Krsnane gave.
Jaya Deva, Jaya Deva…

3. Siradi maze Pandharapura

Siradi Maze Pandharapura. Sai Baba Ramavare.
Baba Ramavara. Sai Ramavara.
Sudha bhakti chandrabhaga, Bhava Pundalika jaga.
Pundalika jaga, Bhava Pundalika jaga.
Yaho yaho avaghe jana, Kara Babansi vandana
Babansi vandana, Saisi vandana.
Ganu mhane Baba Sai. Dhava pava mazi ai.
Pava maze ai. Dhava pava mazi ai.

4. Ghalina lotangana

Ghalina lotangana vandina carana, Dolyanni pahina rupa tuze
Preme aligina, anande pujina, Bhave ovalina mhane Nama.
Tvameva mata ca pita tvameva, Tvameva bandhusca sakha tvameva
Tvameva vidya dravinam tvameva, Tvameva sarvam mama, Deva Deva.
Kayane Vaca manasendriyairva. Budhyatmanava prakriti svabhavat
Karomi yadyatsakalam parasmai. Narayanayeti samarpayami.
Acchutam keshavam ramanarayanam
Krishnadamodaram vasudevam harim
Sridharam Madhavam Gopikavallabham,
Janakinayakam Ramacandran bhaje.

5. Namasmarana

Hare Rama, Hare Rama, Rama Rama Hare Hare
Hare Krishna, Hare Krishna, Krishna Krishna Hare Hare
(3 times)

6. Puspanjali

Hari Aum Yajnena yajnamayajanta Devastani dharmani prathamanyasan
Te ha nakam mahimanah sacanta yatra Purve sadhya santi devah.
Aum Rajadhirajaya prasahyasahine namo vayam vaisravanaya kurmahe.
Sa me kamanka makamaya mahyam Kamesvaro vaisravano dadhatu
Kuberaya Vaisravanaya Maharajaya Namaha
Aum Svasti. Sam Rajam Bhaujyam. Svarajyam Vairajyam Para,eshtayam Rajyam
Maharajyamadhipatya mayam Samantaparyayi Syatsarvabhaumah
Sarvayusya Antadaparardhat prithivyai samudraparyanthaya ekaraliti.
Tadapyesa slok’bhi gito marutah parivestaro
Maruttasyavasangrhe, Aviksitasaya kamaprervisvedevah sahasada iti.
Sri Narayana Vasudeva
Sachidananda Sadguru Sainatha
Maharaja Ki Jaya.

7. Namaskarastaka

Anantha tula te kase re stavave Anantha tula te kase re namve
Anantha mukhanca sine sesa gatan Namaskara sastanga Sri Sainatha.
Smarave mani tvatpada nitya bhave Urave tari bhaktisati svabhave
Tarave jaga taruni mayatata Namaskara sastanga Sri Sainatha.
Vase jo sada davaya santa lilaDise ajnya lokanpari jo jananla
Pari antari jnana kaivalyadata. Namaskara sastanga Sri Sainatha.
Bari ladhala janma ha manavaca Nara sarthaka sadhanibhuta saca
Dharu Sai preme galaya ahanta Namaskara sastanga Sri Sainatha.
Dharave kari sana alpajna bala Karave amhan dhanya cumboni gala
Mukhi ghala preme khara grasa ata. Namaskara sastanga Sri Sainatha.
Suradhika jyanchya pada vandhitati Sukadika jyate samanatva deti
Prayagadi tirthe padi namrahota. Namaskara sastanga Sri Sainatha.
Tuzya jya pada pahata gopabali Sada rangali citsavarupi milali
Kari rasakrida save Krsnanatha. Namaskara sastanga Sri Sainatha.
Tula magato magane eka dyave Kara joditho dina atyanta bhave
Bhavi Mohaniraja ha tari aata. Namaskara sastanga Sri Sainatha.

8. Aisa yei Ba

Aisa yei Ba. Sai Digambara. Akshayarupa Avatara Sarvahi vyapaka tu.
Sruti Sara, Anusaya-trikumara Aisa yei ba
Kasi Snana Japa, prathidivasi. Kohlapura bhiksesi
Nirmala nadi tunga, jala prasi, Nidra mahura desi. Aisa yei ba
Zoli lombatase vama kari. Trisula damaru-dhari
Bhaktan varada sada sukhakari Deshila Mukti cari Aisa yei ba
Payi paduka japamala kamandalu mrgachala Dharana karisi Ba
Nagajata muguta sobhato matha. Aisa yei ba
Tatpara tuzya ya he dhyani. Aksaya tyanche sadani
Lakshmi vasakari dinarajani. Raksisi sankata varuni Aisa yei ba
Ya pari dhyana tuze Gururaya drsya kari nayanan ya
Purnanandha sukhe hi kaya. Lavisi hariguna gaya.
Aisa yei Ba. Sai Digambara. Akshayarupa Avatara Sarvahi vyapaka tu.
Sruti Sara, Anusaya-trikumara Aisa yei ba

9. Sri Sainatha Mahimna Stotrama

Sada satsavarupam cidananda kandam jagatsambhavasthana samhara he tum
Svabhaktecchaya manusam darsyamtam, namamisvaram sadgurum sainatham.
Bhavadhvantavidvamsa martandamidayam manovaggatitam munirdhyanagamyam
Jagat-vyapakam nirmalam nirgunam tvam, namamisvaram sadgurum sainatham.
Bhavbambhodhi magnarditanam jananam, svapada-sritanam svabhaktipriyanam
Samudharanartha kalau sambhavantam, namamisvaram sadgurum sainatham.
Sada nimbavrksasya muladhivasat sudhastravinam titka mapya priyam tam
Tarun kalpavrksadhikam sadhayantam, namamisvaram sadgurum sainatham.
Sada kalpavrksasya tasyadhimule bhavedbhavabuddhaya saparyadhisevaam
Nrnam kurvathaam bhuktimukti ptadam tam, namamisvaram sadgurum sainatham.
Anekasruta tarkya lilavilasaih, samaviskrtesana bhasvatprabhavam
Ahambhavahinam prasannatmabhavam, namamisvaram sadgurum sainatham.
Satam visrama rama mevabhiramam, sada sajjanaih Sanstutam sannamaddhih,
Janamodadam bhaktabhadra-pradham tam, namamisvaram sadgurum sainatham.
Ajanmadhyamekham param brahma saksat svayam sambhavam ramameva vathirnam
Bhavadarsanatsam Punitah praboham, namamisvaram sadgurum sainatham.
Sri Saisa Krpanidhe khiladrnam sarvarthasiddhiprada
Yusmatpadarajah prabhavamatulam dhatapivakta kshamah
Sadbhaktya saranam krtanjaliputah samprapito-smi Prabho,
Srimat Sau paresapada-kamalannanyaccharanyam mama.
Sairupadhara Raghavottamam bhakta kama vibhudha dhrumam Prabhum.
Mayayopahatacitta suddhaye, cintaya myahamaharnisam-muda.
Saratsudhamsu pratima-prakasham, kripatapatram tava sainatha
Tvadhiyapadabja samsritanam svacchayay tapamapakarotu.
Upasanadaivata Sainatha, stavair mayopasanina stutastvam
Ramenmano me tava padayugme, bhrngo, yathabje makarandalubdhah.
Anekajanmarjita papasankshyo, bhavedhbhavatpada saroja darsanat
Ksamsva sarvana paradha punjakan prasida Saisa Guro dayanidhe.
Sri Sainatha caranamrta puta cittastatpada sevanaratah satatam ca bhaktya
Sansara janya duritau dhavinir gathaste kaivalyadhama paramam samavapnuvanti.
Stotrametatpathedbhaktya yo narastanmanah sada
Sadguru Sainathasya krpa patram bhaved dhruvam.
Sainatha krpa sarvadrusatpadya kusumavalih
Sreyase ca manah sudhyai premasutrena gumfita.
Govindasuriputrena Kasinathabhidhayina
Upasanityupakhyena Sri Sai Gurave’ rpita.

10. Puspanjali

Hari Aum Yajnena yajnamayajanta Devastani dharmani prathamanyasan
Te ha nakam mahimanah sacanta yatra Purve sadhya santi devah.
Aum Rajadhirajaya prasahyasahine namo vayam vaisravanaya kurmahe.
Sa me kamanka makamaya mahyam Kamesvaro vaisravano dadhatu
Kuberaya Vaisravanaya Maharajaya Namaha
Aum Svasti. Sam Rajam Bhaujyam. Svarajyam Vairajyam Para,eshtayam Rajyam
Maharajyamadhipatya mayam Samantaparyayi Syatsarvabhaumah
Sarvayusya Antadaparardhat prithivyai samudraparyanthaya ekaraliti.
Tadapyesa slok’bhi gito marutah parivestaro
Maruttasyavasangrhe, Aviksitasaya kamaprervisvedevah sahasada iti.
Sri Narayana Vasudeva
Sachidananda Sadguru Sainatha
Maharaja Ki Jaya.

11. Prarthana

Karacharanakrtam vakkayajam karmajam va
Sravananayanajam va manasam va’ paradham
Viditamaviditam va sarvametatksamasva.
Jaya Jaya karunabdhe Sri Prabho Sainatha
Sri sacchidananda sadguru
Sainatha maharaja ki Jai.
Aum Rajadhiraja Yogiraja
Parabrahma Sainatha Maharaja
Sri sacchidananda sadguru
Sainatha maharaja ki Jai.